वांछित मन्त्र चुनें
आर्चिक को चुनें

त्वं꣢꣫ विप्र꣣स्त्वं꣢ क꣣वि꣢꣫र्मधु꣣ प्र꣢ जा꣣त꣡मन्ध꣢꣯सः । म꣡दे꣢षु सर्व꣣धा꣡ अ꣢सि ॥१०९४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । मदेषु सर्वधा असि ॥१०९४॥

मन्त्र उच्चारण
पद पाठ

त्व꣢म् । वि꣡प्रः꣢꣯ । वि । प्रः꣣ । त्व꣢म् । क꣣विः꣢ । म꣡धु꣢꣯ । प्र । जा꣣त꣢म् । अ꣡न्ध꣢꣯सः । म꣡दे꣢꣯षु । स꣣र्वधाः꣢ । स꣣र्व । धाः꣢ । अ꣣सि ॥१०९४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1094 | (कौथोम) 4 » 1 » 17 » 2 | (रानायाणीय) 7 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर गुरु-शिष्य का विषय वर्णित है।

पदार्थान्वयभाषाः -

हे सोम अर्थात् ज्ञानरस के भण्डार आचार्य ! (त्वं विप्रः) आप ब्राह्मण-स्वभाववाले हो, (त्वं कविः) आप मेधावी और विद्वान् हो। आपके (अन्धसः) ज्ञानरस से (मधु प्रजातम्) मधुर ब्रह्मानन्द प्राप्त होता है। आप (मदेषु) प्रदत्त विद्यानन्दों में (सर्वधाः) सब शिष्यों के धारणकर्ता (असि) होते हो ॥२॥

भावार्थभाषाः -

ज्ञान के अगाध समुद्र, ब्राह्मणवृत्ति, मेधावी, विद्वान् आचार्य से जो भौतिक और दिव्य ज्ञान तथा उस ज्ञान से उत्पन्न आनन्द प्राप्त होता है, उसके कारण वह सबका पूज्य होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनर्गुरुशिष्यविषयमाह।

पदार्थान्वयभाषाः -

हे सोम ज्ञानरसागार आचार्य ! (त्वं विप्रः) त्वं ब्राह्मणस्वभावः असि, (त्वं कविः) त्वं मेधावी विद्वांश्च असि। तव (अन्धसः) ज्ञानरसात् (मधु प्रजातम्) मधुरः ब्रह्मानन्दः प्रजायते। त्वम् (मदेषु) प्रदत्तेषु विद्यानन्देषु (सर्वधाः) सर्वेषां शिष्याणां धारकः (असि) भवसि ॥२॥

भावार्थभाषाः -

ज्ञानस्यागाधसमुद्रात् ब्राह्मणवृत्तेर्मेधाविनो विदुष आचार्यात् यद् भौतिकं दिव्यं च ज्ञानं तत्कृत आनन्दश्च प्राप्यते तत्कारणात् स सर्वेषां पूज्यो भवति ॥२॥

टिप्पणी: १. ऋ० ९।१८।२।